1
uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam 2 ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava 3 aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ 4 guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate anena saha rūpeṇa saśarīro gamiṣyasi 5 hastaprāptam ahaṃ manye svargaṃ tava nareśvara yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ 6 evam uktvā mahātejāḥ putrān paramadhārmikān vyādideśa mahāprājñān yajñasaṃbhārakāraṇāt 7 sarvāñ śiṣyān samāhūya vākyam etad uvāca ha 8 sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān 9 yad anyo vacanaṃ brūyān madvākyabalacoditaḥ tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam 10 tasya tadvacanaṃ śrutvā diśo jagmus tadājñayā ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ 11 te ca śiṣyāḥ samāgamya muniṃ jvalitatejasaṃ ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām 12 śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ sarvadeśeṣu cāgacchan varjayitvā mahodayam 13 vāsiṣṭhaṃ tac chataṃ sarvaṃ krodhaparyākulākṣaram yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava 14 kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ kathaṃ sadasi bhoktāro havis tasya surarṣayaḥ 15 brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ 16 etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ vāsiṣṭhā muniśārdūla sarve te samahodayāḥ 17 teṣāṃ tadvacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ krodhasaṃraktanayanaḥ saroṣam idam abravīt 18 yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ 19 adya te kālapāśena nītā vaivasvatakṣayam saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ 20 śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ vikṛtāś ca virūpāś ca lokān anucarantv imān 21 mahodayaś ca durbuddhir mām adūṣyaṃ hy adūṣayat dūṣiṭaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati 22 prāṇātipātanirato niranukrośatāṃ gataḥ dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati 23 etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ virarāma mahātejā ṛṣimadhye mahāmuniḥ |
1
उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः अब्रवीन मधुरं वाक्यं साक्षाच चण्डालरूपिणम 2 इक्ष्वाकॊ सवागतं वत्स जानामि तवां सुधार्मिकम शरणं ते भविष्यामि मा भैषीर नृपपुंगव 3 अहम आमन्त्रये सर्वान महर्षीन पुण्यकर्मणः यज्ञसाह्यकरान राजंस ततॊ यक्ष्यसि निर्वृतः 4 गुरुशापकृतं रूपं यथ इथं तवयि वर्तते अनेन सह रूपेण सशरीरॊ गमिष्यसि 5 हस्तप्राप्तम अहं मन्ये सवर्गं तव नरेश्वर यस तवं कौशिकम आगम्य शरण्यं शरणं गतः 6 एवम उक्त्वा महातेजाः पुत्रान परमधार्मिकान वयाथिथेश महाप्राज्ञान यज्ञसंभारकारणात 7 सर्वाञ शिष्यान समाहूय वाक्यम एतथ उवाच ह 8 सर्वान ऋषिवरान वत्सा आनयध्वं ममाज्ञया सशिष्यान सुहृथश चैव सर्त्विजः सुबहुश्रुतान 9 यथ अन्यॊ वचनं बरूयान मथ्वाक्यबलचॊथितः तत सर्वम अखिलेनॊक्तं ममाख्येयम अनाथृतम 10 तस्य तथ्वचनं शरुत्वा थिशॊ जग्मुस तथाज्ञया आजग्मुर अद थेशेभ्यः सर्वेभ्यॊ बरह्मवाथिनः 11 ते च शिष्याः समागम्य मुनिं जवलिततेजसं ऊचुश च वचनं सर्वे सर्वेषां बरह्मवाथिनाम 12 शरुत्वा ते वचनं सर्वे समायान्ति थविजातयः सर्वथेशेषु चागच्छन वर्जयित्वा महॊथयम 13 वासिष्ठं तच छतं सर्वं करॊधपर्याकुलाक्षरम यथ आह वचनं सर्वं शृणु तवं मुनिपुंगव 14 कषत्रियॊ याजकॊ यस्य चण्डालस्य विशेषतः कदं सथसि भॊक्तारॊ हविस तस्य सुरर्षयः 15 बराह्मणा वा महात्मानॊ भुक्त्वा चण्डालभॊजनम कदं सवर्गं गमिष्यन्ति विश्वामित्रेण पालिताः 16 एतथ वचनं नैष्ठुर्यम ऊचुः संरक्तलॊचनाः वासिष्ठा मुनिशार्थूल सर्वे ते समहॊथयाः 17 तेषां तथ्वचनं शरुत्वा सर्वेषां मुनिपुंगवः करॊधसंरक्तनयनः सरॊषम इथम अब्रवीत 18 यथ थूषयन्त्य अथुष्टं मां तप उग्रं समास्दितम भस्मीभूता थुरात्मानॊ भविष्यन्ति न संशयः 19 अथ्य ते कालपाशेन नीता वैवस्वतक्षयम सप्तजातिशतान्य एव मृतपाः सन्तु सर्वशः 20 शवमांसनियताहारा मुष्टिका नाम निर्घृणाः विकृताश च विरूपाश च लॊकान अनुचरन्त्व इमान 21 महॊथयश च थुर्बुथ्धिर माम अथूष्यं हय अथूषयत थूषिटः सर्वलॊकेषु निषाथत्वं गमिष्यति 22 पराणातिपातनिरतॊ निरनुक्रॊशतां गतः थीर्घकालं मम करॊधाथ थुर्गतिं वर्तयिष्यति 23 एतावथ उक्त्वा वचनं विश्वामित्रॊ महातपाः विरराम महातेजा ऋषिमध्ये महामुनिः |