Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 28

  1 [य]
      असंशयं संजय सत्यम एतथ; धर्मॊ वरः कर्मणां यत तवम आत्द
      जञात्वा तु मां संजय गर्हयेस तवं; यथि धर्मं यथ्य अधर्मं चरामि
  2 यत्राधर्मॊ धर्मरूपाणि बिभ्रथ; धर्मः कृत्स्नॊ थृश्यते ऽधर्मरूपः
      तदा धर्मॊ धारयन धर्मरूपं; विथ्वांसस तं संप्रपश्यन्ति बुथ्ध्या
  3 एवम एताव आपथि लिङ्गम एतथ; धर्माधर्मौ वृत्ति नित्यौ भजेताम
      आथ्यं लिङ्गं यस्य तस्य परमाणम; आपथ धर्मं संजय तं निबॊध
  4 लुप्तायां तु परकृतौ येन कर्म; निष्पाथयेत तत्परीप्सेथ विहीनः
      परकृतिस्दश चापथि वर्तमान; उभौ गर्ह्यौ भवतः संजयैतौ
  5 अविलॊपम इच्छतां बराह्मणानां; परायश्चित्तं विहितं यथ विधात्रा
      आपथ्य अदाकर्मसु वर्तमानान; विकर्मस्दान संजय गर्हयेत
  6 मनीषिणां तत्त्वविच छेथनाय; विधीयते सत्सु वृत्तिः सथैव
      अब्राह्मणाः सन्ति तु ये न वैथ्याः; सर्वॊच्छेथं साधु मन्येत तेभ्यः
  7 तथर्दा नः पितरॊ ये च पूर्वे; पितामहा ये च तेभ्यः परे ऽनये
      परज्ञैषिणॊ य च हि कर्म चक्रुर; नास्त्य अन्ततॊ नास्ति नास्तीति मन्ये
  8 यत किं चिथ एतथ वित्तम अस्यां पृदिव्यां; यथ थेवानां तरिथशानां परत्र
      पराजापत्यं तरिथिवं बरह्मलॊकं; नाधर्मतः संजय कामये तत
  9 धर्मेश्वरः कुशलॊ नीतिमांश चाप्य; उपासिता बराह्मणानां मनीषी
      नानाविधांश चैव महाबलांश च; राजन्य भॊजनान अनुशास्ति कृष्णः
  10 यथि हय अहं विसृजन सयाम अगर्ह्यॊ; युध्यमानॊ यथि जह्यां सवधर्मम
     महायशाः केशवस तथ बरवीतु; वासुथेवस तूभयॊर अर्दकामः
 11 शैनेया हि चैत्रकाश चान्धकाश च; वार्ष्णेय भॊजाः कौकुराः सृञ्जयाश च
     उपासीना वासुथेवस्य बुथ्धिं; निगृह्य शत्रून सुहृथॊ नन्थयन्ति
 12 वृष्ण्यन्धका हय उग्रसेनाथयॊ वै; कृष्ण परणीताः सर्वैवेन्थ्र कल्पाः
     मनस्विनः सत्यपराक्रमाश च; महाबला याथवा भॊगवन्तः
 13 काश्यॊ बभ्रुः शरियम उत्तमां गतॊ; लब्ध्वा कृत्णं भरातरम ईशितारम
     यस्मै कामान वर्षति वासुथेवॊ; गरीष्मात्यये मेघ इव परजाभ्यः
 14 ईथृशॊ ऽयं केशवस तात भूयॊ; विथ्मॊ हय एनं कर्मणां निश्चयज्ञम
     परियश च नः साधुतमश च कृष्णॊ; नातिक्रमे वचनं केशवस्य
  1 [y]
      asaṃśayaṃ saṃjaya satyam etad; dharmo varaḥ karmaṇāṃ yat tvam āttha
      jñātvā tu māṃ saṃjaya garhayes tvaṃ; yadi dharmaṃ yady adharmaṃ carāmi
  2 yatrādharmo dharmarūpāṇi bibhrad; dharmaḥ kṛtsno dṛśyate 'dharmarūpaḥ
      tathā dharmo dhārayan dharmarūpaṃ; vidvāṃsas taṃ saṃprapaśyanti buddhyā
  3 evam etāv āpadi liṅgam etad; dharmādharmau vṛtti nityau bhajetām
      ādyaṃ liṅgaṃ yasya tasya pramāṇam; āpad dharmaṃ saṃjaya taṃ nibodha
  4 luptāyāṃ tu prakṛtau yena karma; niṣpādayet tatparīpsed vihīnaḥ
      prakṛtisthaś cāpadi vartamāna; ubhau garhyau bhavataḥ saṃjayaitau
  5 avilopam icchatāṃ brāhmaṇānāṃ; prāyaścittaṃ vihitaṃ yad vidhātrā
      āpady athākarmasu vartamānān; vikarmasthān saṃjaya garhayeta
  6 manīṣiṇāṃ tattvavic chedanāya; vidhīyate satsu vṛttiḥ sadaiva
      abrāhmaṇāḥ santi tu ye na vaidyāḥ; sarvocchedaṃ sādhu manyeta tebhyaḥ
  7 tadarthā naḥ pitaro ye ca pūrve; pitāmahā ye ca tebhyaḥ pare 'nye
      prajñaiṣiṇo ya ca hi karma cakrur; nāsty antato nāsti nāstīti manye
  8 yat kiṃ cid etad vittam asyāṃ pṛthivyāṃ; yad devānāṃ tridaśānāṃ paratra
      prājāpatyaṃ tridivaṃ brahmalokaṃ; nādharmataḥ saṃjaya kāmaye tat
  9 dharmeśvaraḥ kuśalo nītimāṃś cāpy; upāsitā brāhmaṇānāṃ manīṣī
      nānāvidhāṃś caiva mahābalāṃś ca; rājanya bhojanān anuśāsti kṛṣṇaḥ
  10 yadi hy ahaṃ visṛjan syām agarhyo; yudhyamāno yadi jahyāṃ svadharmam
     mahāyaśāḥ keśavas tad bravītu; vāsudevas tūbhayor arthakāmaḥ
 11 śaineyā hi caitrakāś cāndhakāś ca; vārṣṇeya bhojāḥ kaukurāḥ sṛñjayāś ca
     upāsīnā vāsudevasya buddhiṃ; nigṛhya śatrūn suhṛdo nandayanti
 12 vṛṣṇyandhakā hy ugrasenādayo vai; kṛṣṇa praṇītāḥ sarvaivendra kalpāḥ
     manasvinaḥ satyaparākramāś ca; mahābalā yādavā bhogavantaḥ
 13 kāśyo babhruḥ śriyam uttamāṃ gato; labdhvā kṛtṇaṃ bhrātaram īśitāram
     yasmai kāmān varṣati vāsudevo; grīṣmātyaye megha iva prajābhyaḥ
 14 īdṛśo 'yaṃ keśavas tāta bhūyo; vidmo hy enaṃ karmaṇāṃ niścayajñam
     priyaś ca naḥ sādhutamaś ca kṛṣṇo; nātikrame vacanaṃ keśavasya


Next: Chapter 29